Declension table of ?pādapatita

Deva

NeuterSingularDualPlural
Nominativepādapatitam pādapatite pādapatitāni
Vocativepādapatita pādapatite pādapatitāni
Accusativepādapatitam pādapatite pādapatitāni
Instrumentalpādapatitena pādapatitābhyām pādapatitaiḥ
Dativepādapatitāya pādapatitābhyām pādapatitebhyaḥ
Ablativepādapatitāt pādapatitābhyām pādapatitebhyaḥ
Genitivepādapatitasya pādapatitayoḥ pādapatitānām
Locativepādapatite pādapatitayoḥ pādapatiteṣu

Compound pādapatita -

Adverb -pādapatitam -pādapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria