सुबन्तावली ?पादपतित

Roma

नपुंसकम्एकद्विबहु
प्रथमापादपतितम् पादपतिते पादपतितानि
सम्बोधनम्पादपतित पादपतिते पादपतितानि
द्वितीयापादपतितम् पादपतिते पादपतितानि
तृतीयापादपतितेन पादपतिताभ्याम् पादपतितैः
चतुर्थीपादपतिताय पादपतिताभ्याम् पादपतितेभ्यः
पञ्चमीपादपतितात् पादपतिताभ्याम् पादपतितेभ्यः
षष्ठीपादपतितस्य पादपतितयोः पादपतितानाम्
सप्तमीपादपतिते पादपतितयोः पादपतितेषु

समास पादपतित

अव्यय ॰पादपतितम् ॰पादपतितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria