Declension table of pādapadma

Deva

MasculineSingularDualPlural
Nominativepādapadmaḥ pādapadmau pādapadmāḥ
Vocativepādapadma pādapadmau pādapadmāḥ
Accusativepādapadmam pādapadmau pādapadmān
Instrumentalpādapadmena pādapadmābhyām pādapadmaiḥ pādapadmebhiḥ
Dativepādapadmāya pādapadmābhyām pādapadmebhyaḥ
Ablativepādapadmāt pādapadmābhyām pādapadmebhyaḥ
Genitivepādapadmasya pādapadmayoḥ pādapadmānām
Locativepādapadme pādapadmayoḥ pādapadmeṣu

Compound pādapadma -

Adverb -pādapadmam -pādapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria