Declension table of pādapa_1

Deva

MasculineSingularDualPlural
Nominativepādapaḥ pādapau pādapāḥ
Vocativepādapa pādapau pādapāḥ
Accusativepādapam pādapau pādapān
Instrumentalpādapena pādapābhyām pādapaiḥ pādapebhiḥ
Dativepādapāya pādapābhyām pādapebhyaḥ
Ablativepādapāt pādapābhyām pādapebhyaḥ
Genitivepādapasya pādapayoḥ pādapānām
Locativepādape pādapayoḥ pādapeṣu

Compound pādapa -

Adverb -pādapam -pādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria