Declension table of ?pādāhatā

Deva

FeminineSingularDualPlural
Nominativepādāhatā pādāhate pādāhatāḥ
Vocativepādāhate pādāhate pādāhatāḥ
Accusativepādāhatām pādāhate pādāhatāḥ
Instrumentalpādāhatayā pādāhatābhyām pādāhatābhiḥ
Dativepādāhatāyai pādāhatābhyām pādāhatābhyaḥ
Ablativepādāhatāyāḥ pādāhatābhyām pādāhatābhyaḥ
Genitivepādāhatāyāḥ pādāhatayoḥ pādāhatānām
Locativepādāhatāyām pādāhatayoḥ pādāhatāsu

Adverb -pādāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria