सुबन्तावली ?पादाहता

Roma

स्त्रीएकद्विबहु
प्रथमापादाहता पादाहते पादाहताः
सम्बोधनम्पादाहते पादाहते पादाहताः
द्वितीयापादाहताम् पादाहते पादाहताः
तृतीयापादाहतया पादाहताभ्याम् पादाहताभिः
चतुर्थीपादाहतायै पादाहताभ्याम् पादाहताभ्यः
पञ्चमीपादाहतायाः पादाहताभ्याम् पादाहताभ्यः
षष्ठीपादाहतायाः पादाहतयोः पादाहतानाम्
सप्तमीपादाहतायाम् पादाहतयोः पादाहतासु

अव्यय ॰पादाहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria