Declension table of ?pācayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepācayiṣyantī pācayiṣyantyau pācayiṣyantyaḥ
Vocativepācayiṣyanti pācayiṣyantyau pācayiṣyantyaḥ
Accusativepācayiṣyantīm pācayiṣyantyau pācayiṣyantīḥ
Instrumentalpācayiṣyantyā pācayiṣyantībhyām pācayiṣyantībhiḥ
Dativepācayiṣyantyai pācayiṣyantībhyām pācayiṣyantībhyaḥ
Ablativepācayiṣyantyāḥ pācayiṣyantībhyām pācayiṣyantībhyaḥ
Genitivepācayiṣyantyāḥ pācayiṣyantyoḥ pācayiṣyantīnām
Locativepācayiṣyantyām pācayiṣyantyoḥ pācayiṣyantīṣu

Compound pācayiṣyanti - pācayiṣyantī -

Adverb -pācayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria