सुबन्तावली ?पाचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापाचयिष्यन्ती पाचयिष्यन्त्यौ पाचयिष्यन्त्यः
सम्बोधनम्पाचयिष्यन्ति पाचयिष्यन्त्यौ पाचयिष्यन्त्यः
द्वितीयापाचयिष्यन्तीम् पाचयिष्यन्त्यौ पाचयिष्यन्तीः
तृतीयापाचयिष्यन्त्या पाचयिष्यन्तीभ्याम् पाचयिष्यन्तीभिः
चतुर्थीपाचयिष्यन्त्यै पाचयिष्यन्तीभ्याम् पाचयिष्यन्तीभ्यः
पञ्चमीपाचयिष्यन्त्याः पाचयिष्यन्तीभ्याम् पाचयिष्यन्तीभ्यः
षष्ठीपाचयिष्यन्त्याः पाचयिष्यन्त्योः पाचयिष्यन्तीनाम्
सप्तमीपाचयिष्यन्त्याम् पाचयिष्यन्त्योः पाचयिष्यन्तीषु

समास पाचयिष्यन्ति पाचयिष्यन्ती

अव्यय ॰पाचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria