सुबन्तावली ?पाचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापाचयिष्यमाणः पाचयिष्यमाणौ पाचयिष्यमाणाः
सम्बोधनम्पाचयिष्यमाण पाचयिष्यमाणौ पाचयिष्यमाणाः
द्वितीयापाचयिष्यमाणम् पाचयिष्यमाणौ पाचयिष्यमाणान्
तृतीयापाचयिष्यमाणेन पाचयिष्यमाणाभ्याम् पाचयिष्यमाणैः पाचयिष्यमाणेभिः
चतुर्थीपाचयिष्यमाणाय पाचयिष्यमाणाभ्याम् पाचयिष्यमाणेभ्यः
पञ्चमीपाचयिष्यमाणात् पाचयिष्यमाणाभ्याम् पाचयिष्यमाणेभ्यः
षष्ठीपाचयिष्यमाणस्य पाचयिष्यमाणयोः पाचयिष्यमाणानाम्
सप्तमीपाचयिष्यमाणे पाचयिष्यमाणयोः पाचयिष्यमाणेषु

समास पाचयिष्यमाण

अव्यय ॰पाचयिष्यमाणम् ॰पाचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria