Declension table of pāṭhaśālāpaddhati

Deva

FeminineSingularDualPlural
Nominativepāṭhaśālāpaddhatiḥ pāṭhaśālāpaddhatī pāṭhaśālāpaddhatayaḥ
Vocativepāṭhaśālāpaddhate pāṭhaśālāpaddhatī pāṭhaśālāpaddhatayaḥ
Accusativepāṭhaśālāpaddhatim pāṭhaśālāpaddhatī pāṭhaśālāpaddhatīḥ
Instrumentalpāṭhaśālāpaddhatyā pāṭhaśālāpaddhatibhyām pāṭhaśālāpaddhatibhiḥ
Dativepāṭhaśālāpaddhatyai pāṭhaśālāpaddhataye pāṭhaśālāpaddhatibhyām pāṭhaśālāpaddhatibhyaḥ
Ablativepāṭhaśālāpaddhatyāḥ pāṭhaśālāpaddhateḥ pāṭhaśālāpaddhatibhyām pāṭhaśālāpaddhatibhyaḥ
Genitivepāṭhaśālāpaddhatyāḥ pāṭhaśālāpaddhateḥ pāṭhaśālāpaddhatyoḥ pāṭhaśālāpaddhatīnām
Locativepāṭhaśālāpaddhatyām pāṭhaśālāpaddhatau pāṭhaśālāpaddhatyoḥ pāṭhaśālāpaddhatiṣu

Compound pāṭhaśālāpaddhati -

Adverb -pāṭhaśālāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria