Declension table of pāṭhāvalī

Deva

FeminineSingularDualPlural
Nominativepāṭhāvalī pāṭhāvalyau pāṭhāvalyaḥ
Vocativepāṭhāvali pāṭhāvalyau pāṭhāvalyaḥ
Accusativepāṭhāvalīm pāṭhāvalyau pāṭhāvalīḥ
Instrumentalpāṭhāvalyā pāṭhāvalībhyām pāṭhāvalībhiḥ
Dativepāṭhāvalyai pāṭhāvalībhyām pāṭhāvalībhyaḥ
Ablativepāṭhāvalyāḥ pāṭhāvalībhyām pāṭhāvalībhyaḥ
Genitivepāṭhāvalyāḥ pāṭhāvalyoḥ pāṭhāvalīnām
Locativepāṭhāvalyām pāṭhāvalyoḥ pāṭhāvalīṣu

Compound pāṭhāvali - pāṭhāvalī -

Adverb -pāṭhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria