Declension table of pāṭana

Deva

NeuterSingularDualPlural
Nominativepāṭanam pāṭane pāṭanāni
Vocativepāṭana pāṭane pāṭanāni
Accusativepāṭanam pāṭane pāṭanāni
Instrumentalpāṭanena pāṭanābhyām pāṭanaiḥ
Dativepāṭanāya pāṭanābhyām pāṭanebhyaḥ
Ablativepāṭanāt pāṭanābhyām pāṭanebhyaḥ
Genitivepāṭanasya pāṭanayoḥ pāṭanānām
Locativepāṭane pāṭanayoḥ pāṭaneṣu

Compound pāṭana -

Adverb -pāṭanam -pāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria