Declension table of pāṭaliputra

Deva

NeuterSingularDualPlural
Nominativepāṭaliputram pāṭaliputre pāṭaliputrāṇi
Vocativepāṭaliputra pāṭaliputre pāṭaliputrāṇi
Accusativepāṭaliputram pāṭaliputre pāṭaliputrāṇi
Instrumentalpāṭaliputreṇa pāṭaliputrābhyām pāṭaliputraiḥ
Dativepāṭaliputrāya pāṭaliputrābhyām pāṭaliputrebhyaḥ
Ablativepāṭaliputrāt pāṭaliputrābhyām pāṭaliputrebhyaḥ
Genitivepāṭaliputrasya pāṭaliputrayoḥ pāṭaliputrāṇām
Locativepāṭaliputre pāṭaliputrayoḥ pāṭaliputreṣu

Compound pāṭaliputra -

Adverb -pāṭaliputram -pāṭaliputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria