Declension table of pāṭalika

Deva

NeuterSingularDualPlural
Nominativepāṭalikam pāṭalike pāṭalikāni
Vocativepāṭalika pāṭalike pāṭalikāni
Accusativepāṭalikam pāṭalike pāṭalikāni
Instrumentalpāṭalikena pāṭalikābhyām pāṭalikaiḥ
Dativepāṭalikāya pāṭalikābhyām pāṭalikebhyaḥ
Ablativepāṭalikāt pāṭalikābhyām pāṭalikebhyaḥ
Genitivepāṭalikasya pāṭalikayoḥ pāṭalikānām
Locativepāṭalike pāṭalikayoḥ pāṭalikeṣu

Compound pāṭalika -

Adverb -pāṭalikam -pāṭalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria