Declension table of pāṭaligrāma

Deva

MasculineSingularDualPlural
Nominativepāṭaligrāmaḥ pāṭaligrāmau pāṭaligrāmāḥ
Vocativepāṭaligrāma pāṭaligrāmau pāṭaligrāmāḥ
Accusativepāṭaligrāmam pāṭaligrāmau pāṭaligrāmān
Instrumentalpāṭaligrāmeṇa pāṭaligrāmābhyām pāṭaligrāmaiḥ pāṭaligrāmebhiḥ
Dativepāṭaligrāmāya pāṭaligrāmābhyām pāṭaligrāmebhyaḥ
Ablativepāṭaligrāmāt pāṭaligrāmābhyām pāṭaligrāmebhyaḥ
Genitivepāṭaligrāmasya pāṭaligrāmayoḥ pāṭaligrāmāṇām
Locativepāṭaligrāme pāṭaligrāmayoḥ pāṭaligrāmeṣu

Compound pāṭaligrāma -

Adverb -pāṭaligrāmam -pāṭaligrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria