Declension table of pāṭali

Deva

FeminineSingularDualPlural
Nominativepāṭaliḥ pāṭalī pāṭalayaḥ
Vocativepāṭale pāṭalī pāṭalayaḥ
Accusativepāṭalim pāṭalī pāṭalīḥ
Instrumentalpāṭalyā pāṭalibhyām pāṭalibhiḥ
Dativepāṭalyai pāṭalaye pāṭalibhyām pāṭalibhyaḥ
Ablativepāṭalyāḥ pāṭaleḥ pāṭalibhyām pāṭalibhyaḥ
Genitivepāṭalyāḥ pāṭaleḥ pāṭalyoḥ pāṭalīnām
Locativepāṭalyām pāṭalau pāṭalyoḥ pāṭaliṣu

Compound pāṭali -

Adverb -pāṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria