Declension table of pāṭala

Deva

MasculineSingularDualPlural
Nominativepāṭalaḥ pāṭalau pāṭalāḥ
Vocativepāṭala pāṭalau pāṭalāḥ
Accusativepāṭalam pāṭalau pāṭalān
Instrumentalpāṭalena pāṭalābhyām pāṭalaiḥ pāṭalebhiḥ
Dativepāṭalāya pāṭalābhyām pāṭalebhyaḥ
Ablativepāṭalāt pāṭalābhyām pāṭalebhyaḥ
Genitivepāṭalasya pāṭalayoḥ pāṭalānām
Locativepāṭale pāṭalayoḥ pāṭaleṣu

Compound pāṭala -

Adverb -pāṭalam -pāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria