Declension table of pāṭaka

Deva

MasculineSingularDualPlural
Nominativepāṭakaḥ pāṭakau pāṭakāḥ
Vocativepāṭaka pāṭakau pāṭakāḥ
Accusativepāṭakam pāṭakau pāṭakān
Instrumentalpāṭakena pāṭakābhyām pāṭakaiḥ pāṭakebhiḥ
Dativepāṭakāya pāṭakābhyām pāṭakebhyaḥ
Ablativepāṭakāt pāṭakābhyām pāṭakebhyaḥ
Genitivepāṭakasya pāṭakayoḥ pāṭakānām
Locativepāṭake pāṭakayoḥ pāṭakeṣu

Compound pāṭaka -

Adverb -pāṭakam -pāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria