Declension table of pāṇipuṭa

Deva

NeuterSingularDualPlural
Nominativepāṇipuṭam pāṇipuṭe pāṇipuṭāni
Vocativepāṇipuṭa pāṇipuṭe pāṇipuṭāni
Accusativepāṇipuṭam pāṇipuṭe pāṇipuṭāni
Instrumentalpāṇipuṭena pāṇipuṭābhyām pāṇipuṭaiḥ
Dativepāṇipuṭāya pāṇipuṭābhyām pāṇipuṭebhyaḥ
Ablativepāṇipuṭāt pāṇipuṭābhyām pāṇipuṭebhyaḥ
Genitivepāṇipuṭasya pāṇipuṭayoḥ pāṇipuṭānām
Locativepāṇipuṭe pāṇipuṭayoḥ pāṇipuṭeṣu

Compound pāṇipuṭa -

Adverb -pāṇipuṭam -pāṇipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria