Declension table of pāṇipuṭa

Deva

MasculineSingularDualPlural
Nominativepāṇipuṭaḥ pāṇipuṭau pāṇipuṭāḥ
Vocativepāṇipuṭa pāṇipuṭau pāṇipuṭāḥ
Accusativepāṇipuṭam pāṇipuṭau pāṇipuṭān
Instrumentalpāṇipuṭena pāṇipuṭābhyām pāṇipuṭaiḥ pāṇipuṭebhiḥ
Dativepāṇipuṭāya pāṇipuṭābhyām pāṇipuṭebhyaḥ
Ablativepāṇipuṭāt pāṇipuṭābhyām pāṇipuṭebhyaḥ
Genitivepāṇipuṭasya pāṇipuṭayoḥ pāṇipuṭānām
Locativepāṇipuṭe pāṇipuṭayoḥ pāṇipuṭeṣu

Compound pāṇipuṭa -

Adverb -pāṇipuṭam -pāṇipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria