Declension table of pāṇipadma

Deva

MasculineSingularDualPlural
Nominativepāṇipadmaḥ pāṇipadmau pāṇipadmāḥ
Vocativepāṇipadma pāṇipadmau pāṇipadmāḥ
Accusativepāṇipadmam pāṇipadmau pāṇipadmān
Instrumentalpāṇipadmena pāṇipadmābhyām pāṇipadmaiḥ pāṇipadmebhiḥ
Dativepāṇipadmāya pāṇipadmābhyām pāṇipadmebhyaḥ
Ablativepāṇipadmāt pāṇipadmābhyām pāṇipadmebhyaḥ
Genitivepāṇipadmasya pāṇipadmayoḥ pāṇipadmānām
Locativepāṇipadme pāṇipadmayoḥ pāṇipadmeṣu

Compound pāṇipadma -

Adverb -pāṇipadmam -pāṇipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria