Declension table of pāṇipāda

Deva

NeuterSingularDualPlural
Nominativepāṇipādam pāṇipāde pāṇipādāni
Vocativepāṇipāda pāṇipāde pāṇipādāni
Accusativepāṇipādam pāṇipāde pāṇipādāni
Instrumentalpāṇipādena pāṇipādābhyām pāṇipādaiḥ
Dativepāṇipādāya pāṇipādābhyām pāṇipādebhyaḥ
Ablativepāṇipādāt pāṇipādābhyām pāṇipādebhyaḥ
Genitivepāṇipādasya pāṇipādayoḥ pāṇipādānām
Locativepāṇipāde pāṇipādayoḥ pāṇipādeṣu

Compound pāṇipāda -

Adverb -pāṇipādam -pāṇipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria