Declension table of pāṇipāda

Deva

MasculineSingularDualPlural
Nominativepāṇipādaḥ pāṇipādau pāṇipādāḥ
Vocativepāṇipāda pāṇipādau pāṇipādāḥ
Accusativepāṇipādam pāṇipādau pāṇipādān
Instrumentalpāṇipādena pāṇipādābhyām pāṇipādaiḥ pāṇipādebhiḥ
Dativepāṇipādāya pāṇipādābhyām pāṇipādebhyaḥ
Ablativepāṇipādāt pāṇipādābhyām pāṇipādebhyaḥ
Genitivepāṇipādasya pāṇipādayoḥ pāṇipādānām
Locativepāṇipāde pāṇipādayoḥ pāṇipādeṣu

Compound pāṇipāda -

Adverb -pāṇipādam -pāṇipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria