Declension table of pāṇinīyaśikṣā

Deva

FeminineSingularDualPlural
Nominativepāṇinīyaśikṣā pāṇinīyaśikṣe pāṇinīyaśikṣāḥ
Vocativepāṇinīyaśikṣe pāṇinīyaśikṣe pāṇinīyaśikṣāḥ
Accusativepāṇinīyaśikṣām pāṇinīyaśikṣe pāṇinīyaśikṣāḥ
Instrumentalpāṇinīyaśikṣayā pāṇinīyaśikṣābhyām pāṇinīyaśikṣābhiḥ
Dativepāṇinīyaśikṣāyai pāṇinīyaśikṣābhyām pāṇinīyaśikṣābhyaḥ
Ablativepāṇinīyaśikṣāyāḥ pāṇinīyaśikṣābhyām pāṇinīyaśikṣābhyaḥ
Genitivepāṇinīyaśikṣāyāḥ pāṇinīyaśikṣayoḥ pāṇinīyaśikṣāṇām
Locativepāṇinīyaśikṣāyām pāṇinīyaśikṣayoḥ pāṇinīyaśikṣāsu

Adverb -pāṇinīyaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria