Declension table of pāṇinīyavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativepāṇinīyavyākaraṇam pāṇinīyavyākaraṇe pāṇinīyavyākaraṇāni
Vocativepāṇinīyavyākaraṇa pāṇinīyavyākaraṇe pāṇinīyavyākaraṇāni
Accusativepāṇinīyavyākaraṇam pāṇinīyavyākaraṇe pāṇinīyavyākaraṇāni
Instrumentalpāṇinīyavyākaraṇena pāṇinīyavyākaraṇābhyām pāṇinīyavyākaraṇaiḥ
Dativepāṇinīyavyākaraṇāya pāṇinīyavyākaraṇābhyām pāṇinīyavyākaraṇebhyaḥ
Ablativepāṇinīyavyākaraṇāt pāṇinīyavyākaraṇābhyām pāṇinīyavyākaraṇebhyaḥ
Genitivepāṇinīyavyākaraṇasya pāṇinīyavyākaraṇayoḥ pāṇinīyavyākaraṇānām
Locativepāṇinīyavyākaraṇe pāṇinīyavyākaraṇayoḥ pāṇinīyavyākaraṇeṣu

Compound pāṇinīyavyākaraṇa -

Adverb -pāṇinīyavyākaraṇam -pāṇinīyavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria