Declension table of pāṇinidarśana

Deva

NeuterSingularDualPlural
Nominativepāṇinidarśanam pāṇinidarśane pāṇinidarśanāni
Vocativepāṇinidarśana pāṇinidarśane pāṇinidarśanāni
Accusativepāṇinidarśanam pāṇinidarśane pāṇinidarśanāni
Instrumentalpāṇinidarśanena pāṇinidarśanābhyām pāṇinidarśanaiḥ
Dativepāṇinidarśanāya pāṇinidarśanābhyām pāṇinidarśanebhyaḥ
Ablativepāṇinidarśanāt pāṇinidarśanābhyām pāṇinidarśanebhyaḥ
Genitivepāṇinidarśanasya pāṇinidarśanayoḥ pāṇinidarśanānām
Locativepāṇinidarśane pāṇinidarśanayoḥ pāṇinidarśaneṣu

Compound pāṇinidarśana -

Adverb -pāṇinidarśanam -pāṇinidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria