Declension table of pāṇigrahītṛ

Deva

MasculineSingularDualPlural
Nominativepāṇigrahītā pāṇigrahītārau pāṇigrahītāraḥ
Vocativepāṇigrahītaḥ pāṇigrahītārau pāṇigrahītāraḥ
Accusativepāṇigrahītāram pāṇigrahītārau pāṇigrahītṝn
Instrumentalpāṇigrahītrā pāṇigrahītṛbhyām pāṇigrahītṛbhiḥ
Dativepāṇigrahītre pāṇigrahītṛbhyām pāṇigrahītṛbhyaḥ
Ablativepāṇigrahītuḥ pāṇigrahītṛbhyām pāṇigrahītṛbhyaḥ
Genitivepāṇigrahītuḥ pāṇigrahītroḥ pāṇigrahītṝṇām
Locativepāṇigrahītari pāṇigrahītroḥ pāṇigrahītṛṣu

Compound pāṇigrahītṛ -

Adverb -pāṇigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria