Declension table of pāṇigraha

Deva

MasculineSingularDualPlural
Nominativepāṇigrahaḥ pāṇigrahau pāṇigrahāḥ
Vocativepāṇigraha pāṇigrahau pāṇigrahāḥ
Accusativepāṇigraham pāṇigrahau pāṇigrahān
Instrumentalpāṇigraheṇa pāṇigrahābhyām pāṇigrahaiḥ pāṇigrahebhiḥ
Dativepāṇigrahāya pāṇigrahābhyām pāṇigrahebhyaḥ
Ablativepāṇigrahāt pāṇigrahābhyām pāṇigrahebhyaḥ
Genitivepāṇigrahasya pāṇigrahayoḥ pāṇigrahāṇām
Locativepāṇigrahe pāṇigrahayoḥ pāṇigraheṣu

Compound pāṇigraha -

Adverb -pāṇigraham -pāṇigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria