सुबन्तावली ?पाणिग्रहणमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमापाणिग्रहणमन्त्रः पाणिग्रहणमन्त्रौ पाणिग्रहणमन्त्राः
सम्बोधनम्पाणिग्रहणमन्त्र पाणिग्रहणमन्त्रौ पाणिग्रहणमन्त्राः
द्वितीयापाणिग्रहणमन्त्रम् पाणिग्रहणमन्त्रौ पाणिग्रहणमन्त्रान्
तृतीयापाणिग्रहणमन्त्रेण पाणिग्रहणमन्त्राभ्याम् पाणिग्रहणमन्त्रैः पाणिग्रहणमन्त्रेभिः
चतुर्थीपाणिग्रहणमन्त्राय पाणिग्रहणमन्त्राभ्याम् पाणिग्रहणमन्त्रेभ्यः
पञ्चमीपाणिग्रहणमन्त्रात् पाणिग्रहणमन्त्राभ्याम् पाणिग्रहणमन्त्रेभ्यः
षष्ठीपाणिग्रहणमन्त्रस्य पाणिग्रहणमन्त्रयोः पाणिग्रहणमन्त्राणाम्
सप्तमीपाणिग्रहणमन्त्रे पाणिग्रहणमन्त्रयोः पाणिग्रहणमन्त्रेषु

समास पाणिग्रहणमन्त्र

अव्यय ॰पाणिग्रहणमन्त्रम् ॰पाणिग्रहणमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria