Declension table of ?pāṇigrahaṇamantra

Deva

MasculineSingularDualPlural
Nominativepāṇigrahaṇamantraḥ pāṇigrahaṇamantrau pāṇigrahaṇamantrāḥ
Vocativepāṇigrahaṇamantra pāṇigrahaṇamantrau pāṇigrahaṇamantrāḥ
Accusativepāṇigrahaṇamantram pāṇigrahaṇamantrau pāṇigrahaṇamantrān
Instrumentalpāṇigrahaṇamantreṇa pāṇigrahaṇamantrābhyām pāṇigrahaṇamantraiḥ pāṇigrahaṇamantrebhiḥ
Dativepāṇigrahaṇamantrāya pāṇigrahaṇamantrābhyām pāṇigrahaṇamantrebhyaḥ
Ablativepāṇigrahaṇamantrāt pāṇigrahaṇamantrābhyām pāṇigrahaṇamantrebhyaḥ
Genitivepāṇigrahaṇamantrasya pāṇigrahaṇamantrayoḥ pāṇigrahaṇamantrāṇām
Locativepāṇigrahaṇamantre pāṇigrahaṇamantrayoḥ pāṇigrahaṇamantreṣu

Compound pāṇigrahaṇamantra -

Adverb -pāṇigrahaṇamantram -pāṇigrahaṇamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria