Declension table of pāṇigrahaṇa

Deva

NeuterSingularDualPlural
Nominativepāṇigrahaṇam pāṇigrahaṇe pāṇigrahaṇāni
Vocativepāṇigrahaṇa pāṇigrahaṇe pāṇigrahaṇāni
Accusativepāṇigrahaṇam pāṇigrahaṇe pāṇigrahaṇāni
Instrumentalpāṇigrahaṇena pāṇigrahaṇābhyām pāṇigrahaṇaiḥ
Dativepāṇigrahaṇāya pāṇigrahaṇābhyām pāṇigrahaṇebhyaḥ
Ablativepāṇigrahaṇāt pāṇigrahaṇābhyām pāṇigrahaṇebhyaḥ
Genitivepāṇigrahaṇasya pāṇigrahaṇayoḥ pāṇigrahaṇānām
Locativepāṇigrahaṇe pāṇigrahaṇayoḥ pāṇigrahaṇeṣu

Compound pāṇigrahaṇa -

Adverb -pāṇigrahaṇam -pāṇigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria