Declension table of pāṇigrāha

Deva

MasculineSingularDualPlural
Nominativepāṇigrāhaḥ pāṇigrāhau pāṇigrāhāḥ
Vocativepāṇigrāha pāṇigrāhau pāṇigrāhāḥ
Accusativepāṇigrāham pāṇigrāhau pāṇigrāhān
Instrumentalpāṇigrāheṇa pāṇigrāhābhyām pāṇigrāhaiḥ pāṇigrāhebhiḥ
Dativepāṇigrāhāya pāṇigrāhābhyām pāṇigrāhebhyaḥ
Ablativepāṇigrāhāt pāṇigrāhābhyām pāṇigrāhebhyaḥ
Genitivepāṇigrāhasya pāṇigrāhayoḥ pāṇigrāhāṇām
Locativepāṇigrāhe pāṇigrāhayoḥ pāṇigrāheṣu

Compound pāṇigrāha -

Adverb -pāṇigrāham -pāṇigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria