Declension table of pāṇḍuvaṃśin

Deva

MasculineSingularDualPlural
Nominativepāṇḍuvaṃśī pāṇḍuvaṃśinau pāṇḍuvaṃśinaḥ
Vocativepāṇḍuvaṃśin pāṇḍuvaṃśinau pāṇḍuvaṃśinaḥ
Accusativepāṇḍuvaṃśinam pāṇḍuvaṃśinau pāṇḍuvaṃśinaḥ
Instrumentalpāṇḍuvaṃśinā pāṇḍuvaṃśibhyām pāṇḍuvaṃśibhiḥ
Dativepāṇḍuvaṃśine pāṇḍuvaṃśibhyām pāṇḍuvaṃśibhyaḥ
Ablativepāṇḍuvaṃśinaḥ pāṇḍuvaṃśibhyām pāṇḍuvaṃśibhyaḥ
Genitivepāṇḍuvaṃśinaḥ pāṇḍuvaṃśinoḥ pāṇḍuvaṃśinām
Locativepāṇḍuvaṃśini pāṇḍuvaṃśinoḥ pāṇḍuvaṃśiṣu

Compound pāṇḍuvaṃśi -

Adverb -pāṇḍuvaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria