Declension table of pāṇḍuvaṃśa

Deva

MasculineSingularDualPlural
Nominativepāṇḍuvaṃśaḥ pāṇḍuvaṃśau pāṇḍuvaṃśāḥ
Vocativepāṇḍuvaṃśa pāṇḍuvaṃśau pāṇḍuvaṃśāḥ
Accusativepāṇḍuvaṃśam pāṇḍuvaṃśau pāṇḍuvaṃśān
Instrumentalpāṇḍuvaṃśena pāṇḍuvaṃśābhyām pāṇḍuvaṃśaiḥ pāṇḍuvaṃśebhiḥ
Dativepāṇḍuvaṃśāya pāṇḍuvaṃśābhyām pāṇḍuvaṃśebhyaḥ
Ablativepāṇḍuvaṃśāt pāṇḍuvaṃśābhyām pāṇḍuvaṃśebhyaḥ
Genitivepāṇḍuvaṃśasya pāṇḍuvaṃśayoḥ pāṇḍuvaṃśānām
Locativepāṇḍuvaṃśe pāṇḍuvaṃśayoḥ pāṇḍuvaṃśeṣu

Compound pāṇḍuvaṃśa -

Adverb -pāṇḍuvaṃśam -pāṇḍuvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria