Declension table of pāṇḍutva

Deva

NeuterSingularDualPlural
Nominativepāṇḍutvam pāṇḍutve pāṇḍutvāni
Vocativepāṇḍutva pāṇḍutve pāṇḍutvāni
Accusativepāṇḍutvam pāṇḍutve pāṇḍutvāni
Instrumentalpāṇḍutvena pāṇḍutvābhyām pāṇḍutvaiḥ
Dativepāṇḍutvāya pāṇḍutvābhyām pāṇḍutvebhyaḥ
Ablativepāṇḍutvāt pāṇḍutvābhyām pāṇḍutvebhyaḥ
Genitivepāṇḍutvasya pāṇḍutvayoḥ pāṇḍutvānām
Locativepāṇḍutve pāṇḍutvayoḥ pāṇḍutveṣu

Compound pāṇḍutva -

Adverb -pāṇḍutvam -pāṇḍutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria