Declension table of pāṇḍuraṅga

Deva

NeuterSingularDualPlural
Nominativepāṇḍuraṅgam pāṇḍuraṅge pāṇḍuraṅgāṇi
Vocativepāṇḍuraṅga pāṇḍuraṅge pāṇḍuraṅgāṇi
Accusativepāṇḍuraṅgam pāṇḍuraṅge pāṇḍuraṅgāṇi
Instrumentalpāṇḍuraṅgeṇa pāṇḍuraṅgābhyām pāṇḍuraṅgaiḥ
Dativepāṇḍuraṅgāya pāṇḍuraṅgābhyām pāṇḍuraṅgebhyaḥ
Ablativepāṇḍuraṅgāt pāṇḍuraṅgābhyām pāṇḍuraṅgebhyaḥ
Genitivepāṇḍuraṅgasya pāṇḍuraṅgayoḥ pāṇḍuraṅgāṇām
Locativepāṇḍuraṅge pāṇḍuraṅgayoḥ pāṇḍuraṅgeṣu

Compound pāṇḍuraṅga -

Adverb -pāṇḍuraṅgam -pāṇḍuraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria