Declension table of pāṇḍuraṅga

Deva

MasculineSingularDualPlural
Nominativepāṇḍuraṅgaḥ pāṇḍuraṅgau pāṇḍuraṅgāḥ
Vocativepāṇḍuraṅga pāṇḍuraṅgau pāṇḍuraṅgāḥ
Accusativepāṇḍuraṅgam pāṇḍuraṅgau pāṇḍuraṅgān
Instrumentalpāṇḍuraṅgeṇa pāṇḍuraṅgābhyām pāṇḍuraṅgaiḥ
Dativepāṇḍuraṅgāya pāṇḍuraṅgābhyām pāṇḍuraṅgebhyaḥ
Ablativepāṇḍuraṅgāt pāṇḍuraṅgābhyām pāṇḍuraṅgebhyaḥ
Genitivepāṇḍuraṅgasya pāṇḍuraṅgayoḥ pāṇḍuraṅgāṇām
Locativepāṇḍuraṅge pāṇḍuraṅgayoḥ pāṇḍuraṅgeṣu

Compound pāṇḍuraṅga -

Adverb -pāṇḍuraṅgam -pāṇḍuraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria