Declension table of pāṇḍucchāya

Deva

NeuterSingularDualPlural
Nominativepāṇḍucchāyam pāṇḍucchāye pāṇḍucchāyāni
Vocativepāṇḍucchāya pāṇḍucchāye pāṇḍucchāyāni
Accusativepāṇḍucchāyam pāṇḍucchāye pāṇḍucchāyāni
Instrumentalpāṇḍucchāyena pāṇḍucchāyābhyām pāṇḍucchāyaiḥ
Dativepāṇḍucchāyāya pāṇḍucchāyābhyām pāṇḍucchāyebhyaḥ
Ablativepāṇḍucchāyāt pāṇḍucchāyābhyām pāṇḍucchāyebhyaḥ
Genitivepāṇḍucchāyasya pāṇḍucchāyayoḥ pāṇḍucchāyānām
Locativepāṇḍucchāye pāṇḍucchāyayoḥ pāṇḍucchāyeṣu

Compound pāṇḍucchāya -

Adverb -pāṇḍucchāyam -pāṇḍucchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria