Declension table of pāṇḍitya

Deva

NeuterSingularDualPlural
Nominativepāṇḍityam pāṇḍitye pāṇḍityāni
Vocativepāṇḍitya pāṇḍitye pāṇḍityāni
Accusativepāṇḍityam pāṇḍitye pāṇḍityāni
Instrumentalpāṇḍityena pāṇḍityābhyām pāṇḍityaiḥ
Dativepāṇḍityāya pāṇḍityābhyām pāṇḍityebhyaḥ
Ablativepāṇḍityāt pāṇḍityābhyām pāṇḍityebhyaḥ
Genitivepāṇḍityasya pāṇḍityayoḥ pāṇḍityānām
Locativepāṇḍitye pāṇḍityayoḥ pāṇḍityeṣu

Compound pāṇḍitya -

Adverb -pāṇḍityam -pāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria