Declension table of pāṃsulavaṇa

Deva

NeuterSingularDualPlural
Nominativepāṃsulavaṇam pāṃsulavaṇe pāṃsulavaṇāni
Vocativepāṃsulavaṇa pāṃsulavaṇe pāṃsulavaṇāni
Accusativepāṃsulavaṇam pāṃsulavaṇe pāṃsulavaṇāni
Instrumentalpāṃsulavaṇena pāṃsulavaṇābhyām pāṃsulavaṇaiḥ
Dativepāṃsulavaṇāya pāṃsulavaṇābhyām pāṃsulavaṇebhyaḥ
Ablativepāṃsulavaṇāt pāṃsulavaṇābhyām pāṃsulavaṇebhyaḥ
Genitivepāṃsulavaṇasya pāṃsulavaṇayoḥ pāṃsulavaṇānām
Locativepāṃsulavaṇe pāṃsulavaṇayoḥ pāṃsulavaṇeṣu

Compound pāṃsulavaṇa -

Adverb -pāṃsulavaṇam -pāṃsulavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria