Declension table of pāṃsula

Deva

NeuterSingularDualPlural
Nominativepāṃsulam pāṃsule pāṃsulāni
Vocativepāṃsula pāṃsule pāṃsulāni
Accusativepāṃsulam pāṃsule pāṃsulāni
Instrumentalpāṃsulena pāṃsulābhyām pāṃsulaiḥ
Dativepāṃsulāya pāṃsulābhyām pāṃsulebhyaḥ
Ablativepāṃsulāt pāṃsulābhyām pāṃsulebhyaḥ
Genitivepāṃsulasya pāṃsulayoḥ pāṃsulānām
Locativepāṃsule pāṃsulayoḥ pāṃsuleṣu

Compound pāṃsula -

Adverb -pāṃsulam -pāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria