Declension table of paṭutva

Deva

NeuterSingularDualPlural
Nominativepaṭutvam paṭutve paṭutvāni
Vocativepaṭutva paṭutve paṭutvāni
Accusativepaṭutvam paṭutve paṭutvāni
Instrumentalpaṭutvena paṭutvābhyām paṭutvaiḥ
Dativepaṭutvāya paṭutvābhyām paṭutvebhyaḥ
Ablativepaṭutvāt paṭutvābhyām paṭutvebhyaḥ
Genitivepaṭutvasya paṭutvayoḥ paṭutvānām
Locativepaṭutve paṭutvayoḥ paṭutveṣu

Compound paṭutva -

Adverb -paṭutvam -paṭutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria