Declension table of paṭujātīya

Deva

NeuterSingularDualPlural
Nominativepaṭujātīyam paṭujātīye paṭujātīyāni
Vocativepaṭujātīya paṭujātīye paṭujātīyāni
Accusativepaṭujātīyam paṭujātīye paṭujātīyāni
Instrumentalpaṭujātīyena paṭujātīyābhyām paṭujātīyaiḥ
Dativepaṭujātīyāya paṭujātīyābhyām paṭujātīyebhyaḥ
Ablativepaṭujātīyāt paṭujātīyābhyām paṭujātīyebhyaḥ
Genitivepaṭujātīyasya paṭujātīyayoḥ paṭujātīyānām
Locativepaṭujātīye paṭujātīyayoḥ paṭujātīyeṣu

Compound paṭujātīya -

Adverb -paṭujātīyam -paṭujātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria