Declension table of paṭubhārya

Deva

NeuterSingularDualPlural
Nominativepaṭubhāryam paṭubhārye paṭubhāryāṇi
Vocativepaṭubhārya paṭubhārye paṭubhāryāṇi
Accusativepaṭubhāryam paṭubhārye paṭubhāryāṇi
Instrumentalpaṭubhāryeṇa paṭubhāryābhyām paṭubhāryaiḥ
Dativepaṭubhāryāya paṭubhāryābhyām paṭubhāryebhyaḥ
Ablativepaṭubhāryāt paṭubhāryābhyām paṭubhāryebhyaḥ
Genitivepaṭubhāryasya paṭubhāryayoḥ paṭubhāryāṇām
Locativepaṭubhārye paṭubhāryayoḥ paṭubhāryeṣu

Compound paṭubhārya -

Adverb -paṭubhāryam -paṭubhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria