Declension table of paṭikāvetravāna

Deva

MasculineSingularDualPlural
Nominativepaṭikāvetravānaḥ paṭikāvetravānau paṭikāvetravānāḥ
Vocativepaṭikāvetravāna paṭikāvetravānau paṭikāvetravānāḥ
Accusativepaṭikāvetravānam paṭikāvetravānau paṭikāvetravānān
Instrumentalpaṭikāvetravānena paṭikāvetravānābhyām paṭikāvetravānaiḥ paṭikāvetravānebhiḥ
Dativepaṭikāvetravānāya paṭikāvetravānābhyām paṭikāvetravānebhyaḥ
Ablativepaṭikāvetravānāt paṭikāvetravānābhyām paṭikāvetravānebhyaḥ
Genitivepaṭikāvetravānasya paṭikāvetravānayoḥ paṭikāvetravānānām
Locativepaṭikāvetravāne paṭikāvetravānayoḥ paṭikāvetravāneṣu

Compound paṭikāvetravāna -

Adverb -paṭikāvetravānam -paṭikāvetravānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria