Declension table of paṭhitavya

Deva

NeuterSingularDualPlural
Nominativepaṭhitavyam paṭhitavye paṭhitavyāni
Vocativepaṭhitavya paṭhitavye paṭhitavyāni
Accusativepaṭhitavyam paṭhitavye paṭhitavyāni
Instrumentalpaṭhitavyena paṭhitavyābhyām paṭhitavyaiḥ
Dativepaṭhitavyāya paṭhitavyābhyām paṭhitavyebhyaḥ
Ablativepaṭhitavyāt paṭhitavyābhyām paṭhitavyebhyaḥ
Genitivepaṭhitavyasya paṭhitavyayoḥ paṭhitavyānām
Locativepaṭhitavye paṭhitavyayoḥ paṭhitavyeṣu

Compound paṭhitavya -

Adverb -paṭhitavyam -paṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria