Declension table of paṭhitavya

Deva

MasculineSingularDualPlural
Nominativepaṭhitavyaḥ paṭhitavyau paṭhitavyāḥ
Vocativepaṭhitavya paṭhitavyau paṭhitavyāḥ
Accusativepaṭhitavyam paṭhitavyau paṭhitavyān
Instrumentalpaṭhitavyena paṭhitavyābhyām paṭhitavyaiḥ paṭhitavyebhiḥ
Dativepaṭhitavyāya paṭhitavyābhyām paṭhitavyebhyaḥ
Ablativepaṭhitavyāt paṭhitavyābhyām paṭhitavyebhyaḥ
Genitivepaṭhitavyasya paṭhitavyayoḥ paṭhitavyānām
Locativepaṭhitavye paṭhitavyayoḥ paṭhitavyeṣu

Compound paṭhitavya -

Adverb -paṭhitavyam -paṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria