Declension table of paṭhanārtha

Deva

MasculineSingularDualPlural
Nominativepaṭhanārthaḥ paṭhanārthau paṭhanārthāḥ
Vocativepaṭhanārtha paṭhanārthau paṭhanārthāḥ
Accusativepaṭhanārtham paṭhanārthau paṭhanārthān
Instrumentalpaṭhanārthena paṭhanārthābhyām paṭhanārthaiḥ paṭhanārthebhiḥ
Dativepaṭhanārthāya paṭhanārthābhyām paṭhanārthebhyaḥ
Ablativepaṭhanārthāt paṭhanārthābhyām paṭhanārthebhyaḥ
Genitivepaṭhanārthasya paṭhanārthayoḥ paṭhanārthānām
Locativepaṭhanārthe paṭhanārthayoḥ paṭhanārtheṣu

Compound paṭhanārtha -

Adverb -paṭhanārtham -paṭhanārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria