Declension table of paṭhana

Deva

NeuterSingularDualPlural
Nominativepaṭhanam paṭhane paṭhanāni
Vocativepaṭhana paṭhane paṭhanāni
Accusativepaṭhanam paṭhane paṭhanāni
Instrumentalpaṭhanena paṭhanābhyām paṭhanaiḥ
Dativepaṭhanāya paṭhanābhyām paṭhanebhyaḥ
Ablativepaṭhanāt paṭhanābhyām paṭhanebhyaḥ
Genitivepaṭhanasya paṭhanayoḥ paṭhanānām
Locativepaṭhane paṭhanayoḥ paṭhaneṣu

Compound paṭhana -

Adverb -paṭhanam -paṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria