Declension table of paṭahaghoṣaka

Deva

MasculineSingularDualPlural
Nominativepaṭahaghoṣakaḥ paṭahaghoṣakau paṭahaghoṣakāḥ
Vocativepaṭahaghoṣaka paṭahaghoṣakau paṭahaghoṣakāḥ
Accusativepaṭahaghoṣakam paṭahaghoṣakau paṭahaghoṣakān
Instrumentalpaṭahaghoṣakeṇa paṭahaghoṣakābhyām paṭahaghoṣakaiḥ paṭahaghoṣakebhiḥ
Dativepaṭahaghoṣakāya paṭahaghoṣakābhyām paṭahaghoṣakebhyaḥ
Ablativepaṭahaghoṣakāt paṭahaghoṣakābhyām paṭahaghoṣakebhyaḥ
Genitivepaṭahaghoṣakasya paṭahaghoṣakayoḥ paṭahaghoṣakāṇām
Locativepaṭahaghoṣake paṭahaghoṣakayoḥ paṭahaghoṣakeṣu

Compound paṭahaghoṣaka -

Adverb -paṭahaghoṣakam -paṭahaghoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria